您的位置:首页 > 编程语言 > C语言/C++

C/C++:sizeof('a')的值为什么不一样?

2011-04-04 10:41 246 查看
C语言:

char a = 'a';

sizeof(char) = 1

sizeof(a) = 1

sizeof('a') = 4

C++语言:

char a = 'a';

sizeof(char) = 1

sizeof(a) = 1

sizeof('a') = 1

字符型变量是1字节这个没错,奇怪就奇怪在C语言认为'a'是4字节,而C++语言认为'a'是1字节。

原因如下:

C99标准的规定,'a'叫做整型字符常量(integer character constant),被看成是int型,所以在32位机器上占4字节。

ISO C++标准规定,'a'叫做字符字面量(character literal),被看成是char型,所以占1字节。
内容来自用户分享和网络整理,不保证内容的准确性,如有侵权内容,可联系管理员处理 点击这里给我发消息
标签: